हनुमान द्वादश नाम स्तोत्रम: मंत्र (Hanuman Dwadash Naam Stotram)

webmaster
By -
0

हनुमान द्वादश नाम स्तोत्रम: मंत्र (Hanuman Dwadash Naam Stotram)

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥
हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।
रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥
उदधिक्रमणश्चैव सीताशोकविनाशन:।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मन: ।
स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥

तस्य सर्वभयं नास्ति रणे च विजयी भेवत् ।
राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥

 

हनुमानजी के 12 नाम:
1- हनुमान
2 - अंजनिपुत्र
3 - वायुपुत्र
4 - महाबल
5 - रामेष्ट
6 - फाल्गुनसखा
7 - पिंगाक्ष
8 - अमितविक्रम
9 - उदधिक्रमण
10 - सीताशोकविनाशन
11 - लक्ष्मणप्राणदाता
12 - दशग्रीवस्य दर्पहा


Join our Telegram Channel https://t.me/eduvibeschannel

if you want to share your story or article for our Blog please email us at educratsweb[@]gmail.com


Tags:

Post a Comment

0Comments

Post a Comment (0)