Showing posts with the label गायत्री माता चालीसा

गायत्री माता चालीसा

गायत्री माता चालीसा गायत्री माता चालीसा ॥ दोहा ॥ ह्रीं श्रीं क्लीं मेधा प्रभा, जीवन ज्योति प्…

Load More That is All